top of page
मनुस्मृति अध्याय-02
अध्याय २
विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः ।
हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत ॥ २.१॥
कामात्मता न प्रशस्ता न चैवैहास्त्यकामता ।
काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः ॥ २.२॥
सङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसम्भवाः ।
व्रतानि यमधर्माश्च सर्वे सङ्कल्पजाः स्मृताः ॥ २.३॥
अकामस्य क्रिया का चिद्दृश्यते नैह कर्हि चित् ।
यद्यधि कुरुते किं चित्तत्तत्कामस्य चेष्टितम् ॥ २.४॥
तेषु सम्यग्वर्तमानो गच्छत्यमरलोकताम् ।
यथा सङ्कल्पितांश्चैह सर्वान्…
bottom of page