top of page
महालक्ष्मीस्तोत्रम् (पुष्पा श्रीवत्सेनविरचितम्) | MahaLakshmi stotram PS
श्रीमहालक्ष्मीस्तोत्रम्
ॐ
श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
ॐ श्रीरूपायै च विद्महे । शुभदायै च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ॥
श्रींबीजपूजिते देवि हरिवक्षस्थलालये ।
सर्वसौमङ्गलाधात्रि महालक्ष्मि नमोस्तु ते ॥ १॥
विद्यालक्ष्मि सुधासारे ज्ञानलक्ष्मि वसुप्रदे ।
भद्रे लक्ष्मि नमस्तुभ्यं मोक्षलक्ष्मि प्रसीद मे ॥ २॥
सर्वलक्षणलक्षण्ये सौमङ्गल्यसुविग्रहे ।
स्वस्तिवाक् श्रीः शुचीरूपे शान्तिरूपे सुखास्पदे ॥ ३॥
अष्टैश्वर्यप्रदे ल…bottom of page
