top of page

महालक्ष्मी ललितास्तोत्रम् (लक्ष्मीनारायणसंहितायान्तर्गतम्) | MahaLakshmi Lalita stotra

श्रीमहालक्ष्मी ललितास्तोत्रम् 
          ॥ ध्यानम् ॥ 
चक्राकारं महत्तेजः तन्मध्ये परमेश्वरी ।
जगन्माता जीवदात्री नारायणी परमेश्वरी ॥ १॥

व्यूहतेजोमयी ब्रह्मानन्दिनी हरिसुन्दरी ।
पाशांकुशेक्षुकोदण्ड पद्ममालालसत्करा ॥ २॥

दृष्ट्वा तां मुमुहुर्देवाः प्रणेमुर्विगतज्वराः ।
तुष्टुवुः श्रीमहालक्ष्मीं ललितां वैष्णवीं पराम् ॥ ३॥

         ॥ श्रीदेवाः ऊचुः ॥ 
जय लक्ष्मि जगन्मातः जय लक्ष्मि परात्परे ।
जय कल्याणनिलये जय सर्वकलात्मिके ॥ १॥

जय ब्…