top of page
गौर्यष्टोत्तरशतनामावलिः ३ (शिवायै श्रीमहाविद्यायै श्रीमन्मुकुटमण्डितायै) | Gauri 108 names
श्रीगौर्यष्टोत्तरशतनामावलिः ३
ॐ शिवायै नमः ।
ॐ श्रीमहाविद्यायै नमः ।
ॐ श्रीमन्मुकुटमण्डितायै नमः ।
ॐ कल्याण्यै नमः ।
ॐ करुणारससागरायै नमः ।
ॐ कमलाराध्यायै नमः ।
ॐ कलिप्रभृतिसंसेव्यायै नमः ।
ॐ कमलासनसंस्तुतायै नमः ।
ॐ अम्बिकायै नमः ।
ॐ अनेकसौभाग्यदात्र्यै नमः । १०
ॐ आनन्दविग्रहायै नमः ।
ॐ ईषणत्रयनिर्मुक्तायै नमः ।
ॐ हृत्सरोरुहवासिन्यै नमः ।
ॐ आद्यन्तरहितायै नमः ।
ॐ अनेककोटिभास्करप्रभायै नमः ।
ॐ ईश्वरोत्सङ्गनिलयायै…bottom of page
