top of page

अन्नपूर्णास्तोत्रम् २ (साधनानि अन्नदाकल्पान्तर्गतम्) | Annapurnastotram 2

अन्नपूर्णास्तोत्रम् २ 
श्रीब्रह्मभैरव उवाच -
साधनानि च सर्वाणि श्रुतानि तव सुव्रत ।
इदानीं वद देवेश स्तोत्राणि कवचानि च ॥ १॥

श्रीशिव उवाच -
कथयामि तव स्नेहात् स्तोत्राणि कवचानि च ।
अन्नपूर्णाप्रीतिदानि सावधानोऽवधारय ॥ २॥

ह्रींकारं प्रथमं नमो भगवति स्वाहावसानां ध्रुवं
     मन्त्रं सप्तदशाक्षरं जपति ते माहेश्वरि प्रोक्षितम् ।
ध्यायेऽम्बे तरुणारुणं तव वपुर्नित्यान्नपूर्णे शिवे
     गेहे तस्य विराजते सरभसं दिव्यान्नराशिर…
bottom of page