top of page
अक्कलकोटस्वामीकवचं स्तोत्रं च | Akkalakotaswami kavacha stotram
श्रीअक्कलकोटस्वामीकवचम्स्तोत्रम्
ॐ ।
अस्य श्री स्वामी कवच स्तोत्रमंत्रस्य ।
सुव्रत ऋषिः । अनुष्टुप् छंदः ।
स्वामी समर्थ देवता ।
शङ्करराजे शक्तिः ।
बाळाप्पा कीलकम् ।
मम सकलाभीष्टप्राप्त्यर्थं पाठे विनियोगः ।
। अथ करन्यासः ।
ॐ ह्रां अङ्गुष्ठाभ्यां नमः ॥
ॐ ह्रीं तर्जनीभ्यां नमः ॥
ॐ ह्रूं मध्यमाभ्यां नमः …bottom of page
