top of page
चण्डिकास्तुतिः | Chandikastutih
श्रीचण्डिकास्तुतिः
विविक्ततर-गोमती-जठर-मध्य-सिद्धाश्रमां
पुरोगत-सरोवर-स्फुरदगाध-पाथश्छटाम् ।
विशाल-तलतुङ्ग-भूलुलित-निम्बमूलालयां
भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ १॥
न लक्ष्य-घटनाश्रयां न च विशेष-वेश्मावहां
घटानुकृति-गोमती-वहन-भाव्यमानास्पदाम् ।
नमज्जन-मनोरथारचन-चारु-चिन्तामणिं
भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ २॥
निरन्तर-समुल्लसत्कमल-कीर्ण-पाथोजिनी-
प्रतान-घनसम्पदा कमपि सम्मदं तन्वतीम् ।
त्रिकोण-सरसीमयीं, परिणतिं पुरो बिभ्रतीं,
भजामि भयखण्डिकां सपदि चण्डिकामम्बिकाम् ॥ ३॥
अनुग्रह-रसच्छटामिव सरःश्रियं यान्तिके
विकासयति, पद्मिनीदल-सहस्रसन्दानिताम् ।
प्रतिक्षण-समुन्मिषत्प्रमद-मेदुरां तामहं,
भजामि भयखण्डिकां सपदि चण्डि…