top of page
चण्डिकाहृदयस्तोत्रम् | Chandika hridaya Stotram
चण ्डिकाहृदयस्तोत्रम्
अस्य श्री चण्डिका हृदय स्तोत्र महामन्त्रस्य ।
मार्क्कण्डेय ऋषिः, अनुष्टुप्च्छन्दः, श्री चण्डिका देवता ।
ह्रां बीजं, ह्रीं शक्तिः, ह्रूं कीलकं,
अस्य श्री चण्डिका प्रसाद सिद्ध्यर्थे जपे विनियोगः ।
ह्रां इत्यादि षडंग न्यासः ।
ध्यानं ।
सर्वमंगळ मांगल्ये शिवे सर्वार्त्थ साधिके ।
शरण्ये त्र्यम्बके गौरी नारायणी नमोऽस्तुते ॥
ब्रह्मोवाच ।
अथातस्सं प्रवक्ष्यामि विस्तरेण यथातथं ।
चण्डिका हृदयं गुह्यं शृणुष्वैकाग्रमानसः ।…bottom of page
