top of page

जयदुर्गास्तोत्रम् (ब्रह्मवैवर्तपुराणान्तर्गतम्) | Jayadurgastotram from Brahmavaivarta Purana

जयदुर्गास्तोत्रम् 

विनियोगः -
ॐ अस्य श्रीजयदुर्गा महामन्त्रस्य, मार्कण्डयो मुनिः, बृहती
छन्दः, श्रीजयदुर्गा देवता, प्रणवो बीजं, स्वाहा शक्तिः ।
श्रीदुर्गा प्रसादसिद्ध्यर्थे जपे विनियोगः ।

हृदयादिन्यासः -
ॐ दुर्गे हृदयाय नमः । ॐ दुर्गे शिरसि स्वाहा । ॐ दुर्गायै शिखायै
वषट् । ॐ भूतरक्षिणी कवचाय हुं । ॐ दुर्गे दुर्गे रक्षिणि नेत्रत्रयाय
वौषट । ॐ दुर्गे दुर्गे रक्षिणि ।…
bottom of page