top of page

तीव्रचण्डिकास्तोत्रम् (मार्कण्डेयपुराणान्तर्गतम्) | Tivrachandikastotra

तीव्रचण्डिकास्तोत्रम् 
अथवा श्रीमार्कण्डेयपुराणोक्त चण्डिकास्तोत्रम् ।

॥ ध्यानम् ॥

चामुण्डा प्रेतगा विकृता चाऽहि भूषणा
दंष्ट्रालि क्षीणदेहा च गर्ताक्षी कामरूपिणी ।
दिग्बाहुः क्षामकुक्षि मुशलं चक्रचामरे
अङ्कुशं विभ्रती खड्गं दक्श्ःइणे चाथ वामके ॥

खेटं पाशं धनुर्दण्डं कुठारं चापि बिभ्रती

या देवी खड्गहस्ता सकलजनपदव्यापिनी विश्वदुर्गा
श्यामाङ्गी शुक्लपाशा द्विजगणगणिता ब्रह्मदेहार्थवासा ।  var  शुक्लनासा द्विजगणनमिता
ज्ञानानां साधयन्ती यतिगिरिगमनज्ञान दिव्य प्रबोधा  var  साधयित्री
सा देवी दिव्यमूर्तिः प्र…
bottom of page