top of page

दुर्गाकवचम् १ (कुब्जिकातन्त्रान्तर्गतं उमादेवी शिरः पातु) | Durgadevi kavacham 1

श्रीदुर्गादेविकवचम् 
श्रीगणेशाय नमः ।
ईश्वर उवाच ।
श‍ृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् ।
पठित्वा पाठयित्वा च नरो मुच्येत सङ्कटात् ॥ १॥ पठित्वा धारयित्वा

अज्ञात्वा कवचं देवि दुर्गामन्त्रं च यो जपेत् ।
स नाप्नोति फलं तस्य परं च नरकं व्रजेत् ॥ २॥

इदं गुह्यतमं देवि कवचं तव कथ्यते ।
गोपनीयं प्रयत्नेन सावधानवधारय ॥ ३॥

उमादेवी शिरः पातु ललाटे शूलधारिणी…
bottom of page