top of page
दुर्गाकवचम् ३ (मुण्डमालातन्त्रान्तर्गतम् सिद्धिं सिद्धेश्वरी पातु) | Durgakavacham 3
श्रीदुर्गाकवचम् ३
श्रीदेव्युवाच -
पुरा श्रुतं महादेव ! शवसाधनमेव च ।
श्मशान-साधनं नाथ ! श्रुतं परममादरात् ॥ १॥
न स्त्रोतं कवचं नाथ ! श्रुतं न शवसाधने ।
कवचेन महादेव ! स्त्रोत्रेणैव च शङ्कर ! ।
कथं सिद्धिर्भवेद् देव ! क्षिप्रं तद् ब्रूहि साम्प्रतम् ॥ २॥
शिव उवाच -
शृणु देवि! वरारोहे ! दुर्गे ! परमसुन्दरि ! ।
सिद्ध्यर्थे…bottom of page
