top of page

दुर्गाकवचम् ४ (मुण्डमालातन्त्रान्तर्गतम् पार्वती मस्तकं पातु) | Durga kavacham 4

श्रीदुर्गाकवचम् ४ 
श्री शिव उवाच -
श‍ृणु देवि ! प्रवक्ष्यामि अप्रकाश्यं महीतले ।
श्रुत्वा पठित्वा कवचं सर्वसिद्धिमवाप्नुयात् ॥ १॥

अथ दुर्गाकवचम् ।
पार्वती मस्तकं पातु कपालं जगदम्बिका ।
कपालञ्चापि गण्डञ्च दुर्गा पातु महेश्वरि ॥ २॥

विश्वेश्वरी सदा पातु नेत्रञ्च शिवसुन्दरी
कर्णौ नारायणी पातु मुखं नील-सरस्वती ॥ ३॥

कण्ठं मे विजया पातु वक्षोमूलं शिव प्रिया ।
नाभिदेशं जगद्धात्री जगदानन्द-वल्लभा ॥…
bottom of page