top of page

दुर्गापञ्चकम् (हरेकृष्णमेहेरविरचितम्) | Durgapanchakam

श्रीदुर्गापञ्चकम् 
मातर्नमस्ते  जगदम्बिके शिवे !
      दुर्गा सदा दुर्गतिनाशिनीश्वरी ।
त्वमादिशक्तिर्भुवनेषु कीर्त्तिता
      ब्राह्मी भवानी च विभासि वैष्णवी ॥ १॥

संहारणं त्वं  कुरु सिंहवाहना
      हिंसापराणां  महिषादि-रक्षसाम् ।
संसार-सन्मार्ग-विधौ कृपामयी
      काली समेषां दह पाप-कल्मषम् ॥ २॥

आयाहि दुर्गे ! वरदा महायुधा
      हे दुष्ट-विध्वंसिनि ! धर्मधारिणी ।
गङ्गाधरार्धाड्गि ! निधेहि मङ्गलं
      तवानुकम्पा  हृदयं पुनातु नः ॥ ३॥

अस्मा…
bottom of page