top of page
दुर्गार्चनागीतिः | Durgarchanagitih
दुर्गार्च नागीतिः
जगदम्ब देवि जय जय! जगदम्ब देवि! जय जय ॥ ध्रुवम्॥
सुरसङ्घ-पूजनीया त्रैलोक्य-माननीया ।
दुःखौघनाशकर्त्री, जननी जनार्तिहर्त्री ।
दुर्गें दयां प्रदर्शय । जगदम्ब देवि! जय जय ॥ १॥
प्रथमाऽसि ``शैलपुत्री'' त्वं ``ब्रह्मचारिणी'' द्वितीया ।
त्वं चारु ``चन्द्रघण्टा'' संराजिता तृतीया ।
सन्मार्गमिह प्रदर्शय । जगदम्ब देवि! जय जय ॥ २॥
``कूष्माण्डजा'' प्रणम्या, ब्रह्मादितोऽप्यगम्या ।
श्री ``स्कन्द-मातृ''रूपा, या शक्तिशिवस्वरूपा ।
दुर्दैंवमाशु…bottom of page
