top of page

दुर्गाष्टकम् १ (अनन्तानन्दसरस्वतिविरचितं दुर्गे परेशि शुभदेशि) | Durgashtakam 1

दुर्गाष्टकम् 

दुर्गे परेशि शुभदेशि परात्परेशि
      वन्द्ये महेशदयिते करुणार्णवेशि ।
स्तुत्ये स्वधे सकलतापहरे सुरेशि
      कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ १॥

दिव्ये नुते श्रुतिशतैर्विमले भवेशि
      कन्दर्पदाराशतसुन्दरि माधवेशि ।
मेधे गिरीशतनये नियते शिवेशि
      कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ २॥

रासेश्वरि प्रणततापहरे कुलेशि
      धर्मप्रिये भयहरे वरदाग्रगेशि ।
वाग्देवते विधिनुते कमलासनेशि
      कृष्णस्तुतेकुरु कृपां ललितेऽखिलेशि ॥ ३॥

पूज्ये महावृषभ…
bottom of page