top of page

दुर्गास्तोत्रम् ०७ सार्थम् (पुष्पा श्रीवत्सेन विरचितम्) | Durga stotram 7

श्रीदुर्गास्तोत्रम् सार्थम् 
                 । ॐ ।
              श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
अथ श्रीदुर्गास्तोत्रम् ।
ॐ दुंबीजायै च विद्महे । दुःखहायै च धीमहि ।
तन्नो दुर्गा प्रचोदयात् ।

दुंबीजनिलये देवि दुर्गे दुःखनिवारिणि ।
दूरीकृताघसञ्चाये दुर्गादेवि नमोऽस्तु ते ॥ १॥

सर्वरोगापहे देवि संसाररोगमोचनि ।
सर्वगे सत्त्वसंपूर्णे सनदुर्गे नमोऽस्तु ते ॥ २॥

सङ्गीतरसिके मातस्सङ्गीतसुस्वरास्पदे ।
सङ्गीताराधिते…