top of page
दुर्गास्तोत्रम् ०७ सार्थम् (पुष्पा श्रीवत्सेन विरचितम्) | Durga stotram 7
श्रीदुर्गास्तोत्रम् सार्थम्
। ॐ ।
श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
अथ श्रीदुर्गास्तोत्रम् ।
ॐ दुंबीजायै च विद्महे । दुःखहायै च धीमहि ।
तन्नो दुर्गा प्रचोदयात् ।
दुंबीजनिलये देवि दुर्गे दुःखनिवारिणि ।
दूरीकृताघसञ्चाये दुर्गादेवि नमोऽस्तु ते ॥ १॥
सर्वरोगापहे देवि संसाररोगमोचनि ।
सर्वगे सत्त्वसंपूर्णे सनदुर्गे नमोऽस्तु ते ॥ २॥
सङ्गीतरसिके मातस्सङ्गीतसुस्वरास्पदे ।
सङ्गीताराधिते…