top of page

देवी माहात्म्यम् अथवा दुर्गासप्तशती | devi Mahatmyam or Durga Saptashati

देवी माहात्म्यम् वा दुर्गासप्तशती 
        ॥ देवी माहात्म्यम् ॥

        ॥ श्री ॥

     ॥ श्रीचण्डिकाध्यानम् ॥

ॐ बन्धूककुसुमाभासां पञ्चमुण्डाधिवासिनीम् ।
स्फुरच्चन्द्रकलारत्नमुकुटां मुण्डमालिनीम् ॥

त्रिनेत्रां रक्तवसनां पीनोन्नतघटस्तनीम् ।
पुस्तकं चाक्षमालां च वरं चाभयकं क्रमात् ॥

दधतीं संस्मरेन्नित्यमुत्तराम्नायमानिताम् ।

अथवा

या चण्डी मधुकैटभादिदैत्यदलनी या माहिषोन्मूलिनी
        या धूम्रेक्षणचण्डमुण्डमथनी या रक्तबीजाशनी ।
शक्तिः शुम्भनिशुम्भदैत्यदलनी या सिद्धिदात्री परा
        सा देवी नवकोटि…
bottom of page