top of page
महाचण्ड्यष्टोत्तरशतनामावली | Mahachandyashtottarashatanamavali
श्रीमहाचण्ड्यष्टोत्तरशतनामावली
ॐ अस्यश्री महाचण्डी महामन्त्रस्य दीर्घतमा ऋषिः ककुप्
छन्दः श्री महाचण्डिका दुर्गा देवता ॥
ह्रां - ह्रीं इत्यादिना न्यासमाचरेत्
ध्यानम्
शशलाञ्छनसम्युतां त्रिनेत्रां
वरचक्राभयशङ्खशूलपाणिम् ।
असिखेटकधारिणीं महेशीं त्रिपुरारातिवधूं शिवां
स्मरामि ॥
मन्त्रः - ॐ ह्रीं श्च्यूं मं दुं दुर्गायै नमः ॐ ॥
॥अथ महाचण्डी नामावलिः॥
ॐ चण्डिकायै नमः ।
ॐ मङ्गलायै नमः ।
ॐ सुशीलायै नमः ।
ॐ परमार्थप्रबोधिन्यै नमः ।
ॐ दक्षिणायै नमः ।
ॐ…bottom of page
