top of page

शक्तिगीतिका (हरेकृष्णमेहेरविरचिता) | Shakti gitika

शक्ति-गीतिका 
जय जय दुर्गे ! त्वं दुर्गति-निवारिणी । 
      महोज्ज्वला,  गौरी विमला,
      त्रिगुणमयी मङ्गल-तरङ्गिणी ।
दुर्गे ! त्वं दुर्गति-निवारिणी ॥ (ध्रुवम्) ॥

मात-र्जगतां  त्वां सर्वगतां पश्यामि सदा,
त्वं शर्वाणी  त्वं श्री-र्वाणी सुखदा वरदा ।
      विमोहिनी,  महिष-मर्दिनी,
      हर मान्द्यं मृगेन्द्र-विहारिणी ।
जय जय दुर्गे ! त्वं दुर्गति-निवारिणी ॥ १॥

आद्या शक्तिः  शरण-रक्षणी सरसिज…
bottom of page