top of page
शक्तिगीतिका (हरेकृष्णमेहेरविरचिता) | Shakti gitika
शक्ति-गीतिका
जय जय दुर्गे ! त्वं दुर्गति-निवारिणी ।
महोज्ज्वला, गौरी विमला,
त्रिगुणमयी मङ्गल-तरङ्गिणी ।
दुर्गे ! त्वं दुर्गति-निवारिणी ॥ (ध्रुवम्) ॥
मात-र्जगतां त्वां सर्वगतां पश्यामि सदा,
त्वं शर्वाणी त्वं श्री-र्वाणी सुखदा वरदा ।
विमोहिनी, महिष-मर्दिनी,
हर मान्द्यं मृगेन्द्र-विहारिणी ।
जय जय दुर्गे ! त्वं दुर्गति-निवारिणी ॥ १॥
आद्या शक्तिः शरण-रक्षणी सरसिज…bottom of page
