top of page

गायत्रीराजोपचारमानसपूजा | Gayatri rajopachara manas Puja

गायत्रीराजोपचारमानसपूजा 
१. ध्यानम् -
      मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणे -
           र्युक्तामिन्दुकलानिद्धमुकुटां तत्त्वार्थवर्णात्मिकाम् ।
      गायत्रीं वरदाऽभयाङ्कुशकशां शुभ्रं कपालं गदा
           शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥ १॥

२. आवाहनम् -
      उषसि मागधमङ्गलगायनैर्झटिति जागृहिं जागृहि जागृहि
      अतिकृपार्द्रकटाक्षनिरीक्षणैर्जगदिदं सुखिनं कुरु हेऽम्बिके ॥

      ॐ ऐं ही श्रीं भगवत्यै गायत्र्यै आवाहनं समर्पयामि नमः ।
      ॐ कनकमयवितर्दिशोभमानं
           …
bottom of page