top of page
गायत्री संहिता | Gayatri Samhita
गायत्री संहिता
आदि शक्तिरिति विष्णोस्तामहं प्रणमामि हि ।
सर्गः स्थितिर्विनाशश्च जायन्ते जगतोऽनया ॥ १॥
नाभि-पद्म-भुवा विष्णोर्ब्रह्मणा निर्मितं जगत् ।
स्थावरं जङ्गमं शक्त्या गायत्र्या एव वै ध्रुवम् ॥ २॥
चन्द्रशेखर केशेभ्यो निर्गता हि सुरापगा ।
भगीरथं ततारैव परिवारसमं यथा ॥ ३॥
जगद्धात्री समुद्भूय या हृन्मानसरोवरे ।
गायत्री सकुलं पारं तथा नयति साधकम् ॥ ४॥
सास्ति गङ्गैव ज्ञानाख्यसुनीरेण समाकुला ।
ज्ञान…bottom of page
