top of page

दशमयीकामाख्यास्तुतिः | Dashamayi Kamakhya stuti

दशमयीकामाख्यास्तुतिः 

घोरापञ्चदशीविरात्रिवदने रक्ताक्तमुण्डावलि
दंष्ट्राभिरभिदंशिताधरदले आनन्दकन्दाम्बिके ।
हस्ते-मुण्डवराभयारिदधने भूतेशहृद्वासिनि
कामाख्ये दशविग्रहे हरधवे त्वामाश्रयेऽहं शिवे ॥ १॥

तारे तारणकारणे शितिमुखे लम्बोदरे कोमले
प्रत्यालीढपदे चतुर्भुजयुते हे व्याघ्रचर्माम्बरे ।
निस्त्रिंशोत्पलकर्त्तरीसितकपालालङ्कृते तारिके
कामाख्ये दशविग्रहे हरधवे त्वामाश्रयेऽहं शिवे ॥ २॥

नित्ये षोडशसङ्कलात्मकविधौमध्येस्थिते षोडशि
श्रीविद्याकुलनायिके सविधिवद्विद्वज्जनैरर्चिते ।
पाशं पञ्चशराञ्च चापमधिपत्रं चाङ्कुशं धारिके
कामाख्ये दशविग्रहे हरधवे त्वामाश्रयेऽहं शिवे ॥ ३॥

लोकालोकनतत्परे त्रिपुरपत्याह्लादिनीशप्रिये
हस्तैरङ्कुशपाशसाभयवरान्नित्यं धरन्तीश्वरि ।
ह्रीङ्कारासनशासने मिहिरमध्याङ्गुष्ठमात्रस्थिते
कामाख्ये दशविग्रहे हरधवे त्वामाश्रयेऽहं शिवे ॥…
bottom of page