top of page

महालक्ष्मीस्तवः (अनन्तरामदीक्षितेन विरचितः) | MahaLakshmi stavah

श्रीमहालक्ष्मीस्तवः 
मयि कुरु मङ्गलमम्बुजवासिनि मङ्गलदायिनि मञ्जुगते
     मतिमलहारिणि मञ्जुळभाषिणि मन्मथतातविनोदरते ।
मुनिजनपालिनि मौक्तिकमालिनि सद्गुणवर्षिणि साधुनुते
     जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ १॥

कलिमलहारिणि कामितदायिनि कान्तविधायिनि कान्तहिते
     कमलदलोपम कम्रपदद्वय शिञ्जितनूपुर नादयुते ।
कमलसुमालिनि काञ्चनहारिणि लोकसुखैषिणि कामिनुते
     जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥ २॥

कुवलयमोचकनेत्रकृपापरिपालित संश्रितभक्तकुले
     गुरुवर शङ्करसन्नुतितुष्टिसुवृष्टसुहेममयामलके ।
रविकुलवारिधिचन्द्रसमादरमन्त्रगृहीतसुपाणितले
     जय जय हे मधुसूदनमो…
bottom of page