top of page

महालक्ष्मीस्तवनम् (हरेकृष्णमेहेरविरचितम् लक्ष्मीं नौमि रमाम्) | MahaLakshmi stavanam

श्रीमहालक्ष्मी-स्तवनम् 
        ॐ लक्ष्मीं नौमि रमाम् ।
कमले ! त्वां कमनीयां वन्दे हरि-रामाम् ।
        ॐ लक्ष्मीं नौमि रमाम् ॥ (ध्रुवम्)॥

धात्री त्वमन्नपूर्णा भरणी त्वं जगताम् । (अयि !)
पातक-हरणीं मातः ! नौमि वरद-हस्ताम् ॥ १॥ 
        ॐ लक्ष्मीं नौमि रमाम् ॥

अम्बुज-नयनां वन्दे कम्बु-गदादि-कराम् । (अयि !)
वरुणालय-सम्भूतां करुणा-स्नेहभराम् ॥…
bottom of page