top of page
महालक्ष्मीस्तवनम् (हरेकृष्णमेहेरविरचितम् लक्ष्मीं नौमि रमाम्) | MahaLakshmi stavanam
श्रीमहालक्ष्मी-स्तवनम्
ॐ लक्ष्मीं नौमि रमाम् ।
कमले ! त्वां कमनीयां वन्दे हरि-रामाम् ।
ॐ लक्ष्मीं नौमि रमाम् ॥ (ध्रुवम्)॥
धात्री त्वमन्नपूर्णा भरणी त्वं जगताम् । (अयि !)
पातक-हरणीं मातः ! नौमि वरद-हस्ताम् ॥ १॥
ॐ लक्ष्मीं नौमि रमाम् ॥
अम्बुज-नयनां वन्दे कम्बु-गदादि-कराम् । (अयि !)
वरुणालय-सम्भूतां करुणा-स्नेहभराम् ॥…