top of page

महालक्ष्म्यष्टोत्तरशतनामावलिः | MahaLakshmyashtottara shat Namavalih

श्रीमहालक्ष्म्यष्टोत्तरशतनामावलिः 
ॐ शुद्धलक्ष्म्यै नमः । बुद्धिलक्ष्म्यै । वरलक्ष्म्यै ।
सौभाग्यलक्ष्म्यै । वचोलक्ष्म्यै । काव्यलक्ष्म्यै । गानलक्ष्म्यै ।
श‍ृङ्गारलक्ष्म्यै । धनलक्ष्म्यै । धान्यलक्ष्म्यै नमः ।
धरालक्ष्म्यै । ऐश्वर्यलक्ष्म्यै । गृहलक्ष्म्यै । ग्रामलक्ष्म्यै ।
राज्यलक्ष्म्यै । साम्राज्यलक्ष्म्यै । शान्तलक्ष्म्यै । दान्तलक्ष्म्यै ।
क्षान्तलक्ष्म्यै । आत्मानन्दलक्ष्म्यै नमः । २०

ॐ सत्यलक्ष्म्यै नमः । दयालक्ष्म्यै । सौख्यलक्ष्म्यै ।
पातिव्रत्यलक्ष्म्यै । गजलक्ष्म्यै…
bottom of page