top of page
महालक्ष्म्यष्टोत्तरशतनामावलिः २ | MahaLakshmyashtottara shat namavalih 2
श्रीमहालक्ष्म्यष्टोत्तरशतनामावलिः
ॐ श्रीं ह्रीं क्लीं
महालक्ष्म्यै नमः ।
मन्त्रलक्ष्म्यै नमः ।
मायालक्ष्म्यै नमः ।
मतिप्रदायै नमः ।
मेधालक्ष्म्यै नमः ।
मोक्षलक्ष्म्यै नमः ।
महीप्रदायै नमः ।
वित्तलक्ष्म्यै नमः ।
मित्रलक्ष्म्यै नमः ।
मधुलक्ष्म्यै नमः ।
कान्तिलक्ष्म्यै नमः ।
कार्यलक्ष्म्यै नमः ।
कीर्तिलक्ष्म्यै नमः ।
करप्रदायै नमः ।
कन्यालक्ष्म्यै नमः ।
कोशलक्ष्म्यै नमः ।
काव्यलक्ष्म्यै नमः ।
कलाप्रदायै नमः ।
गजलक्ष्म्यै नमः ।
गन्धलक्ष्म्यै नमः । २०
गृहलक्ष्म्यै नमः ।
गुणप्रदायै नमः ।
जयलक्ष्म्य…bottom of page
