top of page
लक्ष्मीगद्यम् (वेङ्कटेशकाव्यकलापान्तर्गर्तम्) | Lakshmi gadyam
श्रीलक्ष्मीगद्यम्
श्रीरस्तु ।
श्रीवेङ्कटेशमहिषी श्रितकल्पवल्ली
पद्मावती विजयतामिह पद्महस्ता ।
श्रीवेङ्कटाख्य धरणीभृदुपत्यकायां
या श्रीशुकस्य नगरे कमलाकरे भूत् ॥ १॥
भगवति जयजय पद्मावति हे ॥ १॥
भागवतनिकर बहुतर भयकर बहुलोद्यम यमसद्मायति हे ॥ २॥
भविजन भयनाशि भाग्यपयोराशि वेलातिगलोल विपुलतरोल्लोल
वीचिलीलावहे ॥३॥
पद्मजभवयुवति प्रमुखामरयुवति परिचारकयुवति वितति सरति सतत
विरचित परिचरण चरणाम्भोरुहे ॥ ४॥
अकुण्ठवैकुण्ठ महाविभूतिनायकि ॥ ५॥
अखि…bottom of page
