top of page

लक्ष्मीगद्यम् (वेङ्कटेशकाव्यकलापान्तर्गर्तम्) | Lakshmi gadyam

श्रीलक्ष्मीगद्यम् 

                श्रीरस्तु ।
    श्रीवेङ्कटेशमहिषी श्रितकल्पवल्ली
    पद्मावती विजयतामिह पद्महस्ता ।
    श्रीवेङ्कटाख्य धरणीभृदुपत्यकायां
    या श्रीशुकस्य नगरे कमलाकरे भूत् ॥ १॥

भगवति जयजय पद्मावति हे ॥ १॥

भागवतनिकर बहुतर भयकर बहुलोद्यम यमसद्मायति हे ॥ २॥

भविजन भयनाशि भाग्यपयोराशि वेलातिगलोल विपुलतरोल्लोल
वीचिलीलावहे ॥३॥

पद्मजभवयुवति प्रमुखामरयुवति परिचारकयुवति वितति सरति सतत
विरचित परिचरण चरणाम्भोरुहे ॥ ४॥

अकुण्ठवैकुण्ठ महाविभूतिनायकि ॥ ५॥

अखि…
bottom of page