top of page
लक्ष्मीस्तुतिः | Lakshmi stutih
श्रीलक्ष्मीस्तु तिः
जयन्ति जगतां मातुः स्तनकुङ्कुमबिन्दवः ।
मुकुन्दाश्लेषसङ्क्रान्तकौस्तुभश्रीविडम्बनः ॥ १॥
पायात्पयोधिदुहितुः कपोलामलचन्द्रमाः ।
यत्र सङ्क्रान्तबिम्बेन हरिणा हरिणायितम् ॥ २॥
देवेऽर्पितवरणस्रजि बहुमाये वहति कैटभीरूपम् ।
जयति सुरासुरहसिता लज्जाजिह्मेक्षणा लक्ष्मीः ॥ ३॥
तल्पीकृताहिरगणितगरुडो हाराभिहतविधिर्जयति ।
फणशतपीतश्वासो रागान्धायाः श्रियः केलिः ॥ ४॥
स्मेराननेन हरिणा सस्पृहमाकारवेदिनाऽऽकलितम् ।
जयति पुरुषायितायाः कमलायाः कैटभीध्यानम् ॥ ५॥
कमलासनकमलेक्षणकमलारिकिरीटकमलभृद्वाहैः ।
नुतपदकमला कमला करधृतकमला करोतु मे कमलम् ॥ ६॥
किञ्जल्कराजिरिव नीलसरोजलग्ना
लेखेव काञ्चनमयी निकषोपलस्था…