top of page

लक्ष्मी नामावलीस्तोत्रम् | Shri Lakshmi namavali stotram

श्रीलक्ष्मीनामावलीस्तोत्रम् 

ब्राह्मी नारायणी श्रीश्चाक्षरी मुक्तानिता रमा । 
ब्रह्म्प्रिया च कमला हरिप्रिया च माणिकी ॥ १॥

राधा लक्ष्मीः पराविद्या रमा श्रीः च नारायणी ।
विद्या सरस्वती माता वैष्णवी पद्मिनि सती ॥ २॥

पद्मा च पद्मजा चाब्धिपुत्री रम्भा च राधिका ।
भूर्लीला सुखदालक्ष्मीः हरिणी माधवीश्वरि ॥ ३॥

गौरी कार्ष्णी कृष्णनारायणी स्वाहा स्वधा रतिः ।
सम्पत्स्मृध्दिर्वासुदेवी विरजा च हिरण्मयी…
bottom of page