top of page
विभिन्नरूपलक्ष्मीध्यानप्रकाराः | Vibhinnarupa Lakshmi dhyana prakarah
विभिन्नरूपलक्ष्मीध्यानप्रकाराः
श्रीलक्ष्मीनारायण ध्यानम् ।
क्षीराम्भोनिधिरत्नमण्डपमहासौवर्णसिंहासने ।
वामाङ्के स्थितया प्रसन्नवदनं श्रीकान्तयाऽऽलिङ्गितम् ॥
दोर्दण्डाङ्कितशङ्खपङ्कजगदाचक्रैरुदारश्रियम् ।
त्वां नित्यं कलयामि जन्मविमुखः लक्ष्मीश नारायण ॥
द्विभुजालक्ष्मी - हेमवर्णा ।
हरेः समीपे कर्तव्या लक्ष्मीस्तु द्विभुजा नृप ।
दिव्यरूपाम्बुजकरा सर्वाभरणभूषिता ॥
गजलक्ष्मी - स्वर्णवर्णा ।
लक्ष्मीः शुक्लाम्बरा देवी रूपेणाप्रतिमा भुवि ।
पृथक् चतुर्भुजा कार्या देवी सिम्हासने शुभा ॥
सिम्हासनेऽस्या कर्तव्यं कमलं चारुकर्णिकम् ।
अष्टपत्रं महाभागा कर्णिकायां सुसंस्थिता ॥
विनायकवदासीना देवी…bottom of page
