top of page

मनुस्मृति अध्याय-05

अध्याय ५
श्रुत्वैतान् ऋषयो धर्मान् स्नातकस्य यथौदितान् ।
इदमूचुर्महात्मानमनलप्रभवं भृगुम् ॥ ५.१॥

एवं यथोक्तं विप्राणां स्वधर्ममनुतिष्ठताम् ।
कथं मृत्युः प्रभवति वेदशास्त्रविदां प्रभो ॥ ५.२॥

स तानुवाच धर्मात्मा महर्षीन् मानवो भृगुः ।
श्रूयतां येन दोषेण मृत्युर्विप्रान् जिघांसति ॥ ५.३॥

अनभ्यासेन वेदानामाचारस्य च वर्जनात् ।
आलस्यादन्नदोषाच्च मृत्युर्विप्राञ्जिघांसति ॥ ५.४॥ विप्रान्

लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च ।
अभक्ष्याणि द्विजातीनाममेध्यप्रभवानि च ॥ ५.५॥

लोहितान्…
bottom of page