top of page

मीनाक्षीस्तोत्रम् १ (शङ्कराचार्यविरचितम् श्रीविद्ये शिववामभागनिलये) | Hymn to Goddess Minakshi 01

मीनाक्षीस्तोत्रम् 
                   ॥ श्रीः ॥

श्रीविद्ये शिववामभागनिलये श्रीराजराजार्चिते
      श्रीनाथादिगुरुस्वरूपविभवे चिन्तामणीपीठिके ।
श्रीवाणीगिरिजानुताङ्घ्रिकमले श्रीशाम्भवि श्रीशिवे
      मध्याह्ने मलयध्वजाधिपसुते मां पाहि मीनाम्बिके ॥ १ ॥

चक्रस्थेऽचपले चराचरजगन्नाथे जगत्पूजिते
      आर्तालीवरदे नताभयकरे वक्षोजभारान्विते ।
विद्ये वेदकलापमौलिविदिते विद्युल्लताविग्रहे
      मातः पूर्णसुधारसार्द्रहृदये मां पाहि मीनाम्बिके ॥ २ ॥

कोटीराङ्गदरत्नकुण्डलधरे कोदण्डबाणाञ्चिते
      कोकाकारकुचद्वयोपरिलसत्प्रालम्बहाराञ्चिते ।
शिञ्जन्नूपुरपादसारसमणीश्रीपादुकालङ्कृते
      मद्दारिद्र्यभुजङ्गगारुडखगे मां पाहि मीनाम्बिके ॥ ३॥

ब्रह्मेशाच्युतगीयमानचरिते प्रेतासनान्तस्थिते
      पाशोदङ्कुशच…
bottom of page