top of page

गंगा स्तोत्रम् ०६ (लक्ष्मणसोमयाजिविरचितम्) | ganga stotram 6

गङ्गास्तोत्रं ६ 
श्रीगणेशाय नमः ।
विचलकलविहङ्गे विष्णुपादाम्बुसङ्गे
     तटतरुरतभृङ्गे तीरचञ्चत्कुरङ्गे ।
विमलतरतरङ्गे विश्वनाथाञ्चिताङ्गे
     सकलकलुषभङ्गे पाहि मां देवि गङ्गे ॥ १॥

जनेर्दूरे धीरे जननि तव तीरे स्थिरतरं
     नरं धन्यं मन्ये हिमशिखरिकन्ये सुनिपुणम् ।
असौ वारं वारं जननमृतिभारं परिजहत्
     स्वसंसारं सारं भवजलधिपारं हि भजति ॥ २॥

त्वदुत्सङ्गे गङ्गे विहरणविहङ्गे मयि मिलत्
     कृपापाङ्गे सङ्गे तव वर…