top of page

नर्मदासहस्रनामस्तोत्रम् २ (नर्मदा नागकन्या) | narmadasahasranama stotram 2

श्रीनर्मदासहस्रनामस्तोत्रम् २ 
श्रीगणेशाय नमः ।
श्री गुरुभ्यो नमः ।
श्री नर्मदायै नमः ।
 ॥ अथ श्रीनर्मदासहस्रनाम प्रारम्भः ॥

तन्मे कथय
श्रीपार्वत्युवाच -
ॐ जगदीश जगद्धाम दिग्वासो मदनान्तक ।
रेवा नाम सहस्रन्तु कथयस्व मम प्रभो ॥ १॥

श्रीशिव उवाच -
साधुप्रिये महासाधो लोकानुग्रहकारिणी ।
नर्मदा महती माया सर्वसम्पत्तिकारिणी ॥ २॥

हारिणी सर्वमायानां संसारार्णवतारिणी ।
धारिणी सर्वविद्यानामविद्याभेदकारिणी ॥ ३॥

श्रीपार्वत्युवाच -
का तिथिः कस्तु वारश्च…
bottom of page