top of page
यमुनासहस्रनामावलिः कालिन्दीसहस्रनामावलिः च (गर्गसंहितातः) | yamuna sahasra namavalIi
श्री यमुनासहस्रनामावलिः अपरनाम कालिन्दीसहस्रनामावलिः
गर्गसंहितातः
ॐ कालिन्द्यै नमः ।
ॐ यमुनायै नमः ।
ॐ कृष्णायै नमः ।
ॐ कृष्णरूपायै नमः ।
ॐ सनातन्यै नमः ।
ॐ कृष्णवामांससम्भूतायै नमः ।
ॐ परमानन्दरूपिण्यै नमः ।४
ॐ गोलोकवासिन्यै नमः ।
ॐ श्यामायै नमः ।
ॐ वृन्दावनविनोदिन्यै नमः । (१०)
ॐ राधासख्यै नमः …bottom of page
