top of page

यमुनासहस्रनामावलिः कालिन्दीसहस्रनामावलिः च (गर्गसंहितातः) | yamuna sahasra namavalIi

श्री यमुनासहस्रनामावलिः अपरनाम कालिन्दीसहस्रनामावलिः 
गर्गसंहितातः 
 
ॐ कालिन्द्यै नमः । 
ॐ यमुनायै नमः । 
ॐ कृष्णायै नमः । 
ॐ कृष्णरूपायै नमः । 
ॐ सनातन्यै नमः । 
ॐ कृष्णवामांससम्भूतायै नमः । 
ॐ परमानन्दरूपिण्यै नमः ।४ 
ॐ गोलोकवासिन्यै नमः । 
ॐ श्यामायै नमः । 
ॐ वृन्दावनविनोदिन्यै नमः ।  (१०)
ॐ राधासख्यै नमः …
bottom of page