top of page

यमुना कवचं (गर्गसंहितान्तर्गतम्) | shri yamuna kavacham from Garga samhita

श्रीयमुना कवचम् 
गर्गसंहितान्तर्गतं

मान्धातोवाच -
यमुनायाः कृष्णराज्ञ्याः कवचं सर्वतोऽमलम् ।
देहि मह्यं महाभाग धारयिष्याम्यहं सदा ॥ १॥

सौभरिरुवाच -
यमुनायाश्च कवचं सर्वरक्षाकरं नृणाम् ।
चतुष्पदार्थदं साक्षाच्छृणु राजन्महामते ॥ २॥

कृष्णां चतुर्भुजां श्यामां पुण्डरीकदलेक्षणाम् ।
रथस्थां सुन्दरीं ध्यात्वा धारयेत्कवचं ततः ॥ ३॥

स्नातः पूर्वमुखो मौनी कृतसन्ध्यः कुशासने ।
कुशैर्बद्धशिखो विप्रः पठेद्वै स्वस्तिकासनः ॥ ४॥

यमुना मे शिरः पातु कृष्णा नेत्रद्वयं सदा ।
श्यामा…
bottom of page