top of page
रसकुल्यादशकम् | Rasakulya Dashakam
रसकुल्यादशकम्
उत्कलजननि पदवन्दनं
करोमि भारति रक्ष नन्दनं
मसृण घुसृणतिलकच्छटा
कुसुमनिकरखचितशटा हे
गरीयसी वरीयसी हे
वर्णमालाधरि शारदे वरदे सत्त्वरूपा पौर्णमासी हे ॥ १॥
भगवती देवी मङ्गला काली
तारिणी चण्डिका नृमुण्डमाली
जागुलायी माल-पथरक्षणी
अनन्तकुमारी देवी-गोसाणि हे
पद्मावति महायानी हे
प्रकृतिपरमानादविन्दुमयि सत्यसनातनी मौनी हे ॥ २॥
विषयव…bottom of page
