top of page

रसकुल्यादशकम् | Rasakulya Dashakam

रसकुल्यादशकम् 
        उत्कलजननि पदवन्दनं
        करोमि भारति रक्ष नन्दनं
        मसृणघुसृणतिलकच्छटा
        कुसुमनिकरखचितशटा हे
        गरीयसी वरीयसी हे
वर्णमालाधरि शारदे वरदे सत्त्वरूपा पौर्णमासी हे ॥ १॥

        भगवती देवी मङ्गला काली
        तारिणी चण्डिका नृमुण्डमाली
        जागुलायी माल-पथरक्षणी
        अनन्तकुमारी देवी-गोसाणि हे
        पद्मावति महायानी हे
प्रकृतिपरमानादविन्दुमयि सत्यसनातनी मौनी हे ॥ २॥

        विषयव…
bottom of page