top of page

अनघाकवचाष्टकम् | AnaghakavachashTakam

श्री अनघाकवचाष्टकम् 

शिरो मे अनघा पातु भालं मे दत्तभामिनी ।
भ्रूमध्यं योगिनी पातु नेत्रे पातु सुदर्शिनी ॥ १॥

      नासारन्ध्रद्वये पातु योगिशी भक्तवत्सला ॥
      मुखं मे मधुवाक्पातु दत्तचित्तविहारिणी ॥ २॥

त्रिकण्ठी पातु मे कण्ठं वाचं वाचस्पतिप्रिया ।
स्कन्धौ मे त्रिगुणा पातु भुजौ कमलधारिणी ॥ ३॥

      करौ सेवारता पातु हृदयं मन्दहासिनी ।
  …
bottom of page