top of page
गोमन्त्रपाठः | Gomantra Pathah
गोमन्त्रपाठः
बहुले समङ्गे ह्यकुतोभये च
क्षेमे च सख्येव हि भूयस ी च ।
यथा पुरा ब्रह्मपुरे सवत्सा
शतक्रतोर्वज्रधरस्य यज्ञे ॥ १॥
भूयश्च या विष्णुपदे स्थिता या
विभावसोश्चापि पथे स्थिता या ।
देवाश्च सर्वे सह नारदेन
प्रकुर्वते सर्वसहेति नाम ॥ २॥
मन्त्रेणैतेनाभिवन्देत यो वै
विमुच्यते पापकृतेन कर्मणा ।
लोकानवाप्नोति पुरन्दरस्य
गवां फलं चन्द्…bottom of page
