top of page
देवीस्तुतिः हरब्रह्मकृता (देवीभागवतमहापुराणान्तर्गता) | Devi stuti by Shiva and Brahma
हरब्रह्मकृता देवीस्तुतिः
ब्रह्मोवाच -
इत्युक्त्वा विरते विष्णौ देवदेवे जनार्दने ।
उवाच शङ्करः शर्वः प्रणतः पुरतः स्थितः ॥ १॥
शिव उवाच -
यदि हरिस्तव देवि विभावज-
स्तदनु पद्मज एव तवोद्भवः ।
किमहमत्र तवापि न सद्गुणः
सकललोकविधौ चतुरा शिवे ॥ २॥
त्वमसि भूः सलिलं पवनस्तथा
खमपि वह्निगुणश्च तथा पुनः ।
जननि तानि पुनः करणानि च
त्वमसि बुद्धिमनो…