top of page

देवीस्तुतिः हरब्रह्मकृता (देवीभागवतमहापुराणान्तर्गता) | Devi stuti by Shiva and Brahma

हरब्रह्मकृता देवीस्तुतिः 

ब्रह्मोवाच -
इत्युक्त्वा विरते विष्णौ देवदेवे जनार्दने ।
उवाच शङ्करः शर्वः प्रणतः पुरतः स्थितः ॥ १॥

शिव उवाच -
यदि हरिस्तव देवि विभावज-
     स्तदनु पद्मज एव तवोद्भवः ।
किमहमत्र तवापि न सद्गुणः
     सकललोकविधौ चतुरा शिवे ॥ २॥

त्वमसि भूः सलिलं पवनस्तथा
     खमपि वह्निगुणश्च तथा पुनः ।
जननि तानि पुनः करणानि च
     त्वमसि बुद्धिमनो…
bottom of page