top of page
महामार्यष्टोत्तरशतनामावलिः २ शीतलाष्टोत्तरशतनामावलिः | Mahamari ashtottara shat namavali 2 Shitala ashtottara shat namavali
महामार्यष्टोत्तरशतनामावलिः
श्री गणेशाय नमः ।
ध्यानम् -
अरुणकिरणकान्तिमग्निकेशं करण्डं
डमरुकधर भासं खड्गहस्तं कपालम् ।
अनलनयननागं आसनं वीरवृत्तं
अखिलभुवनमाता महामारिस्वरूपम् ॥
ॐ ऐं क्लीं सौः मं महामार्यै नमः ।
ॐ ॐ महामार्यै नमः ।
ॐ महाशीलायै नमः ।
ॐ महानन्दायै नमः ।
ॐ महाबलायै नमः ।
ॐ महिमाक्ष्यै नमः ।
ॐ महाराजकाराध्यायै नमः ।
ॐ महिमायै नमः ।
ॐ मदायै नमः ।
ॐ मन्यतुण्डायै नमः ।
ॐ…bottom of page
