top of page
रजस्वलापूजाविवर्णस्तोत्रम् | Rajasvala Puja vivarna stotram
रजस्वला पूजाविवर्णस्तोत्रम्
अथ रजस्वला पूजाविवर्णस्तोत्रप्रारम्भः ।
अस्य श्रीरजस्वलामन्त्रस्यः ईश्वरऋषिः । अनुष्टुप्छन्दः ।
रजस्वला देवता । क्रौं बीजम् । क्रीं शक्तिः । क्रूं कीलकम् ।
मम रजस्वलोपासनार्थे जपे विनियोगः ॥
ऋष्यादीन् विन्यस्य ।
ॐ रजस्वला अङ्गुष्ठाभ्यां हृदयाय नमः ।
ॐ क्रौं तर्जनीभ्यां शिरसे स्वाहा ।
ह्रीं मध्यमाभ्यां शिखायै वषट् ।
क्रीं अनामिकाभ्यां कवचाय हुम् ।
क्रः कनिष्ठिकाभ्यां नेत्रत्रयाय वौषट् ।
रजस्वलायै…