top of page

रजस्वलामहास्तोत्रम् | Rajasvala maha stotram

रजस्वला महास्तोत्रम् 
श्रीगणेशाय नमः । ॐ सरस्वत्यै नमः । श्री गुरुभ्यो नमः ॥

अथ रजस्वलास्तोत्रप्रारम्भः ॥

श्री शिव उवाच-
ॐ भगोदेवं जगद्सर्वं त्रैलोक्यं सचराचरम् ।
सत्यपाताललोचनं च सत्यकाशोभवोद्भवम् ॥ १॥

ॐ ह्रीं कमलं च भगाकारं विरञ्ची कमलोद्भवम् ।
तस्मात्भगमायोति सृष्टिस्थितिलयात्मका ॥ २॥

ॐ श्रीभगवान् भगरूपश्च नौम्यहं भगदेवताम् ।
चतुरासिति लक्षानां जीवयोनिसमुद्भवः ॥ ३॥

ॐ क्लीं भगलीङ्गात्मकं रूपं प्रदर्शये सचराचरम्…
bottom of page