top of page
रजस्वलामहास्तोत्रम् | Rajasvala maha stotram
रजस्वला महास्तोत्रम्
श्रीगणेशाय नमः । ॐ सरस्वत्यै नमः । श्री गुरुभ्यो नमः ॥
अथ रजस्वलास्तोत्रप्रारम्भः ॥
श्री शिव उवाच-
ॐ भगोदेवं जगद्सर्वं त्रैलोक्यं सचराचरम् ।
सत्यपाताललोचनं च सत्यकाशोभवोद्भवम् ॥ १॥
ॐ ह्रीं कमलं च भगाकारं विरञ्ची कमलोद्भवम् ।
तस्मात्भगमायोति सृष्टिस्थितिलयात्मका ॥ २॥
ॐ श्रीभगवान् भगरूपश्च नौम्यहं भगदेवताम् ।
चतुरासिति लक्षानां जीवयोनिसमुद्भवः ॥ ३॥
ॐ क्लीं भगलीङ्गात्मकं रूपं प्रदर्शये सचराचरम्…bottom of page
