top of page

रजस्वलास्तवराजम् | Rajasvala stavarajam

रजस्वला स्तवराजम् 
श्रीगणेशाय नमः ।
ॐ सरस्वत्यै नमः ।
ॐ अस्य श्रीरजस्वलास्तोत्रमन्त्रस्य, ईश्वरऋषिः, अनुष्टुप्छन्दः,
श्रीरजस्वला देवतायै, ममोपासने जपे विनियोगः ॥

अथ ऋष्यादि षडङ्गन्यासः ।
ॐ ह्रां क्लां ईश्वरऋषये नमः शिरसि ।
ॐ ह्रीं क्लीं अनुष्टुप् छन्दसे नमः मुखे ।
ॐ ह्रूं क्लूं रजस्वला देवतायै नमः हृदये ।
ॐ ह्रैं क्लैं बीजाय नमः गुह्ये ।
ॐ ह्रैं क्लौं शक्तये नमः…
bottom of page