top of page

रजस्वलास्तोत्रम् | Rajasvala stotram

रजस्वला स्तोत्रम् 
श्री गणेशाम्बिकाभ्यां नमः ॥

अस्य श्रीरजस्वलास्तोत्रमन्त्रस्य ईश्वरऋषिः ।
अनुष्टुप्छन्दः । रजस्वला देवता । हक्लीं बीजम् ।
हक्लौं शक्तिः । हक्लः कीलकम् ।
ममोपासनार्थे जपे विनियोगः ॥

अथ षडङ्गः ।
ॐ रजस्वलायै अङ्गुष्टाभ्यां हृदयाय ।
ॐ हक्लीं तर्जनीभ्यां शिरसे स्वाहा ।
ॐ हक्लौं मध्यमाभ्यां शिखायै वषट् ।
ॐ हक्लः अनामिकाभ्यां कवचाय हुम् ।
ॐ रजस्वलायै नमः कनिष्ठिकाभ्यां नेत्रत्रया वौषट्…
bottom of page