top of page
वसुन्धरास्तोत्रम् (दिव्यरूपी सुरूपी) | vasundhara stotram
वसुन्धरास्तोत्रम्
ॐ नमः श्रीवसुन्धरा द ेव्यै ।
ॐ दिव्यरूपी सुरूपी च सौम्यरूपी वरप्रदा ।
वसुन्धरी वसुन्धारी वसुश्री श्रीकरी वरा ॥ १॥
धरणी धारणी धाता शरण्या भक्तवत्सला
प्रज्ञापारमिता देवी प्रज्ञा श्रीबुद्धिवर्धिनी ॥ २॥
विद्याधरी शिवा सूक्ष्मा शान्ता सर्वत्रमातृका ।
तरुणी तारणी देवी विद्या दानेश्वरेश्वरी ॥ ३॥
भूषिता भूतमाता च सर्वाभरणभूषिणी ।
दुर्दान्तवासिणी भीमा उग्राग्रपराक्रमा ॥ ४॥
दानपारमिता देवी वर्षणी दिव्यरूपिणी ।
निधानं…