top of page

वाराहीसहस्रनामावली | Varahi sahasra namavali

वाराहीसहस्रनामम् 

॥ वाराही गायत्री ॥

वराहमुख्यै विद्महे । दण्डनाथायै धीमही ।
तन्नो अर्घ्रि प्रचोदयात् ॥

॥ अथ श्री वाराही सहस्रनामम् ॥

अथ ध्यानम्
वन्दे वाराहवक्त्रां वरमणिमकुटां विद्रुमश्रोत्रभूषाम्
हाराग्रैवेयतुंगस्तनभरनमितां पीतकौशेयवस्त्राम् ।
देवीं दक्षोध्वहस्ते मुसलमथपरं लाङ्गलं वा कपालम्
वामाभ्यां धारयन्तीं कुवलयकलितां श्यामलां सुप्रसन्नाम् ॥

ऐं ग्लौं ऐं नमो भगवति वार्ताळि वार्ताळि वाराहि वाराहि वराहमुखि
वराहमुखि अन्धे अन्धिनि नमः रुन्धे रुन्धिनि नमः जम्भे…
bottom of page