top of page
शाबरीकवचम् सर्वारिष्टनाशकं | shabari kavacham sarvarishtanashakam
सर्वारिष्टनाशकं शाबरीकवचम्
ॐ महाशाबरी शक ्ति परमात्मने नमः ।
ॐ श्रीगुरु परमात्मने नमः ।
ॐ श्रीनवनाथ परमात्मने नमः ।
ॐ शाबरी पञ्चदशी यन्त्र परमात्मने नमः ।
अथ ध्यानम् ।
ॐ नमो भगवते श्रीवीरभद्राय ।
विरूपाक्षी लं निकुम्भिनी षोडशी अपचारिणी ।
वरूथिनी मांसचर्विणी ।
चें चें चें चामलवरायै ।
धनं धनं कम्प कम्प आवेशय ।
त्रिलोकवर्ति लोकदायै ।
सहस्रकोटिदेवान् आकर्षय आकर्षय ।
नवकोटिगन्धर्वान् आकर्षय…