top of page
सम्बलेश्वरीस्तोत्रम् (हरेकृष्णमेहेरविरचितम्) | sambaleshvari stotram
श्रीसम्बलेश्वरी-स्तोत्रम्
श ्रीसम्बलेश्वरी-स्तोत्रम्
लोकवन्द्या शक्तिराद्या महामाया महीयसी ।
जयति सा पराम्बिका देवी श्रीसम्बलेश्वरी ॥ १॥
कमनीय-कलेवरा शमनी सर्वदुष्कृताम् ।
ममतामयी मातस्त्वं नमस्तुभ्यं महेश्वरि ! ॥ २॥
महानदी-तीरे रम्ये मन्दिरे सुप्रतिष्ठिता ।
अधिष्ठात्री त्वं सम्बलपुरस्य प्रिय-सम्बलम् ॥ ३॥
शाल्मलीद्रुम-निम्नस्थां माल्य-मन्दार-पूजिताम् ।
कल्मषापहां मातस्त्वां नमामः सम्बलेश्वरीम् ॥ ४॥
उत्सवे धवलानना सिन्दूर-वदना स्वयम् ।
जगदुद्धारिणी देवि ! श्रद्धया त्वां नुमो वयम् ॥ ५॥
त्र्यम्बक-वल्लभा देवी…bottom of page
